Original

धौम्यो याम्यानि सामानि रौद्राणि च विशां पते ।गायन्गच्छति मार्गेषु कुशानादाय पाणिना ॥ ७ ॥

Segmented

धौम्यो याम्यानि सामानि रौद्राणि च विशाम् पते गायन् गच्छति मार्गेषु कुशान् आदाय पाणिना

Analysis

Word Lemma Parse
धौम्यो धौम्य pos=n,g=m,c=1,n=s
याम्यानि याम्य pos=a,g=n,c=2,n=p
सामानि सामन् pos=n,g=n,c=2,n=p
रौद्राणि रौद्र pos=a,g=n,c=2,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
गायन् गा pos=va,g=m,c=1,n=s,f=part
गच्छति गम् pos=v,p=3,n=s,l=lat
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
कुशान् कुश pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
पाणिना पाणि pos=n,g=m,c=3,n=s