Original

कृष्णा केशैः प्रतिच्छाद्य मुखमायतलोचना ।दर्शनीया प्ररुदती राजानमनुगच्छति ॥ ६ ॥

Segmented

कृष्णा केशैः प्रतिच्छाद्य मुखम् आयत-लोचना दर्शनीया प्ररुदती राजानम् अनुगच्छति

Analysis

Word Lemma Parse
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
केशैः केश pos=n,g=m,c=3,n=p
प्रतिच्छाद्य प्रतिच्छादय् pos=vi
मुखम् मुख pos=n,g=n,c=2,n=s
आयत आयम् pos=va,comp=y,f=part
लोचना लोचन pos=n,g=f,c=1,n=s
दर्शनीया दर्शनीय pos=a,g=f,c=1,n=s
प्ररुदती प्ररुद् pos=va,g=f,c=1,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat