Original

पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः ।दर्शनीयतमो लोके राजानमनुगच्छति ॥ ५ ॥

Segmented

पांसु-उपलिप्-सर्व-अङ्गः नकुलः चित्त-विह्वलः दर्शनीयतमो लोके राजानम् अनुगच्छति

Analysis

Word Lemma Parse
पांसु पांसु pos=n,comp=y
उपलिप् उपलिप् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
चित्त चित्त pos=n,comp=y
विह्वलः विह्वल pos=a,g=m,c=1,n=s
दर्शनीयतमो दर्शनीयतम pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat