Original

यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः ।सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः ॥ ४७ ॥

Segmented

यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः स शस्त्र-रथ-पादाताः भोगवत् च पुत्रकाः

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
pos=i
निवर्तन्ते निवृत् pos=v,p=3,n=p,l=lat
सत्कृता सत्कृ pos=va,g=m,c=1,n=p,f=part
यान्तु या pos=v,p=3,n=p,l=lot
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
शस्त्र शस्त्र pos=n,comp=y
रथ रथ pos=n,comp=y
पादाताः पादात pos=n,g=m,c=1,n=p
भोगवत् भोगवत् pos=a,g=m,c=1,n=p
pos=i
पुत्रकाः पुत्रक pos=n,g=m,c=1,n=p