Original

वैशंपायन उवाच ।द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम् ।सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान् ॥ ४६ ॥

Segmented

वैशंपायन उवाच द्रोणस्य वचनम् श्रुत्वा धृतराष्ट्रो ऽब्रवीद् इदम् सम्यग् आह गुरुः क्षत्तः उपावर्तय पाण्डवान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
सम्यग् सम्यक् pos=i
आह अह् pos=v,p=3,n=s,l=lit
गुरुः गुरु pos=n,g=m,c=1,n=s
क्षत्तः क्षत्तृ pos=n,g=,c=8,n=s
उपावर्तय उपावर्तय् pos=v,p=2,n=s,l=lot
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p