Original

त्वरिताः कुरुत श्रेयो नैतदेतावता कृतम् ।मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी ॥ ४३ ॥

Segmented

त्वरिताः कुरुत श्रेयो न एतत् एतावता कृतम् मुहूर्तम् सुखम् एव एतत् ताल-छाया इव हैमनी

Analysis

Word Lemma Parse
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
कुरुत कृ pos=v,p=2,n=p,l=lot
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एतावता एतावत् pos=a,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मुहूर्तम् मुहूर्त pos=n,g=n,c=1,n=s
सुखम् सुख pos=a,g=n,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
ताल ताल pos=n,comp=y
छाया छाया pos=n,g=f,c=1,n=s
इव इव pos=i
हैमनी हैमन pos=a,g=f,c=1,n=s