Original

मद्वधाय श्रुतो ह्येष लोके चाप्यतिविश्रुतः ।नूनं सोऽयमनुप्राप्तस्त्वत्कृते कालपर्ययः ॥ ४२ ॥

Segmented

मद्-वधाय श्रुतो हि एष लोके च अपि अति विश्रुतः नूनम् सो ऽयम् अनुप्राप्तः त्वद्-कृते काल-पर्ययः

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
अति अति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
नूनम् नूनम् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनुप्राप्तः अनुप्राप् pos=va,g=m,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
काल काल pos=n,comp=y
पर्ययः पर्यय pos=n,g=m,c=1,n=s