Original

गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः ।सृष्टप्राणो भृशतरं तस्माद्योत्स्ये तवारिभिः ॥ ४१ ॥

Segmented

गतो हि पक्ष-ताम् तेषाम् पार्षतः पुरुष-ऋषभः सृष्ट-प्राणः भृशतरम् तस्माद् योत्स्ये ते अरिभिः

Analysis

Word Lemma Parse
गतो गम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
पक्ष पक्ष pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
पार्षतः पार्षत pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
सृष्ट सृज् pos=va,comp=y,f=part
प्राणः प्राण pos=n,g=m,c=1,n=s
भृशतरम् भृशतर pos=a,g=n,c=2,n=s
तस्माद् तस्मात् pos=i
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
अरिभिः अरि pos=n,g=m,c=3,n=p