Original

ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी ।मर्त्यधर्मतया तस्मादिति मां भयमाविशत् ॥ ४० ॥

Segmented

ज्वाला-वर्णः देव-दत्तः धनुष्मान् कवची शरी मर्त्य-धर्म-तया तस्माद् इति माम् भयम् आविशत्

Analysis

Word Lemma Parse
ज्वाला ज्वाला pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
दत्तः दा pos=va,g=m,c=1,n=s,f=part
धनुष्मान् धनुष्मत् pos=a,g=m,c=1,n=s
कवची कवचिन् pos=a,g=m,c=1,n=s
शरी शरिन् pos=a,g=m,c=1,n=s
मर्त्य मर्त्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
तस्माद् तस्मात् pos=i
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
भयम् भय pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan