Original

सिकता वपन्सव्यसाची राजानमनुगच्छति ।माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति ॥ ४ ॥

Segmented

सिकता वपन् सव्यसाची राजानम् अनुगच्छति माद्री-पुत्रः सहदेवो मुखम् आलिप्य गच्छति

Analysis

Word Lemma Parse
सिकता सिकता pos=n,g=f,c=2,n=p
वपन् वप् pos=va,g=m,c=1,n=s,f=part
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat
माद्री माद्री pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
आलिप्य आलिप् pos=vi
गच्छति गम् pos=v,p=3,n=s,l=lat