Original

याजोपयाजतपसा पुत्रं लेभे स पावकात् ।धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम् ॥ ३९ ॥

Segmented

याज-उपयाज-तपसा पुत्रम् लेभे स पावकात् धृष्टद्युम्नम् द्रौपदीम् च वेदि-मध्यतः सुमध्यमाम्

Analysis

Word Lemma Parse
याज याज pos=n,comp=y
उपयाज उपयाज pos=n,comp=y
तपसा तपस् pos=n,g=n,c=3,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पावकात् पावक pos=n,g=m,c=5,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
pos=i
वेदि वेदि pos=n,comp=y
मध्यतः मध्य pos=n,g=n,c=5,n=s
सुमध्यमाम् सुमध्यमा pos=n,g=f,c=2,n=s