Original

मया तु भ्रंशितो राज्याद्द्रुपदः सखिविग्रहे ।पुत्रार्थमयजत्क्रोधाद्वधाय मम भारत ॥ ३८ ॥

Segmented

मया तु भ्रंशितो राज्याद् द्रुपदः सखि-विग्रहे पुत्र-अर्थम् अयजत् क्रोधाद् वधाय मम भारत

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
भ्रंशितो भ्रंशय् pos=va,g=m,c=1,n=s,f=part
राज्याद् राज्य pos=n,g=n,c=5,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
सखि सखी pos=n,comp=y
विग्रहे विग्रह pos=n,g=m,c=7,n=s
पुत्र पुत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अयजत् यज् pos=v,p=3,n=s,l=lan
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
वधाय वध pos=n,g=m,c=4,n=s
मम मद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s