Original

चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः ।वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः ॥ ३७ ॥

Segmented

चरित-ब्रह्मचर्याः च क्रोध-अमर्ष-वश-अनुगाः वैरम् प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः

Analysis

Word Lemma Parse
चरित चर् pos=va,comp=y,f=part
ब्रह्मचर्याः ब्रह्मचर्य pos=n,g=m,c=1,n=p
pos=i
क्रोध क्रोध pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
वश वश pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p
वैरम् वैर pos=n,g=n,c=2,n=s
प्रत्यानयिष्यन्ति प्रत्यानी pos=v,p=3,n=p,l=lrt
मम मद् pos=n,g=,c=6,n=s
दुःखाय दुःख pos=n,g=n,c=4,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p