Original

धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः ।ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः ॥ ३६ ॥

Segmented

धर्मतः पाण्डु-पुत्राः वै वनम् गच्छन्ति निर्जिताः ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः

Analysis

Word Lemma Parse
धर्मतः धर्म pos=n,g=m,c=5,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
वै वै pos=i
वनम् वन pos=n,g=n,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वने वन pos=n,g=n,c=7,n=s
वत्स्यन्ति वस् pos=v,p=3,n=p,l=lrt
कौरवाः कौरव pos=n,g=m,c=8,n=p