Original

गतान्सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान् ।नोत्सहे समभित्यक्तुं दैवमूलमतः परम् ॥ ३५ ॥

Segmented

गतान् सर्व-आत्मना भक्त्या धार्तराष्ट्रान् स राजकान् न उत्सहे समभित्यक्तुम् दैव-मूलम् अतः परम्

Analysis

Word Lemma Parse
गतान् गम् pos=va,g=m,c=2,n=p,f=part
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
pos=i
राजकान् राजक pos=n,g=m,c=2,n=p
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
समभित्यक्तुम् समभित्यज् pos=vi
दैव दैव pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s