Original

अवध्यान्पाण्डवानाहुर्देवपुत्रान्द्विजातयः ।अहं तु शरणं प्राप्तान्वर्तमानो यथाबलम् ॥ ३४ ॥

Segmented

अवध्यान् पाण्डवान् आहुः देव-पुत्रान् द्विजातयः अहम् तु शरणम् प्राप्तान् वर्तमानो यथाबलम्

Analysis

Word Lemma Parse
अवध्यान् अवध्य pos=a,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
देव देव pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
प्राप्तान् प्राप् pos=va,g=m,c=2,n=p,f=part
वर्तमानो वृत् pos=va,g=m,c=1,n=s,f=part
यथाबलम् यथाबलम् pos=i