Original

अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम् ।दुःशासनं च कर्णं च सर्वानेव च भारतान् ॥ ३३ ॥

Segmented

अथ अब्रवीत् ततो द्रोणो दुर्योधनम् अमर्षणम् दुःशासनम् च कर्णम् च सर्वान् एव च भारतान्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
pos=i
भारतान् भारत pos=n,g=m,c=2,n=p