Original

ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् ॥ ३२ ॥

Segmented

ततो दुर्योधनः कर्णः शकुनिः च अपि सौबलः द्रोणम् द्वीपम् अमन्यन्त राज्यम् च अस्मै न्यवेदयन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
द्वीपम् द्वीप pos=n,g=m,c=2,n=s
अमन्यन्त मन् pos=v,p=3,n=p,l=lan
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan