Original

इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत ।ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः ॥ ३१ ॥

Segmented

इति उक्त्वा दिवम् आक्रम्य क्षिप्रम् अन्तरधीयत ब्राह्मीम् श्रियम् सु विपुलाम् बिभ्रद् देव-ऋषि-सत्तमः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
दिवम् दिव् pos=n,g=,c=2,n=s
आक्रम्य आक्रम् pos=vi
क्षिप्रम् क्षिप्रम् pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
ब्राह्मीम् ब्राह्म pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
सु सु pos=i
विपुलाम् विपुल pos=a,g=f,c=2,n=s
बिभ्रद् भृ pos=va,g=n,c=1,n=s,f=part
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s