Original

विदुर उवाच ।वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः ।बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः ॥ ३ ॥

Segmented

विदुर उवाच वस्त्रेण संवृत्य मुखम् कुन्ती-पुत्रः युधिष्ठिरः बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वस्त्रेण वस्त्र pos=n,g=n,c=3,n=s
संवृत्य संवृ pos=vi
मुखम् मुख pos=n,g=n,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
बाहू बाहु pos=n,g=m,c=2,n=d
विशालौ विशाल pos=a,g=m,c=2,n=d
कृत्वा कृ pos=vi
तु तु pos=i
भीमो भीम pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s