Original

नारदश्च सभामध्ये कुरूणामग्रतः स्थितः ।महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह ॥ २९ ॥

Segmented

नारदः च सभ-मध्ये कुरूणाम् अग्रतः स्थितः महा-ऋषिभिः परिवृतो रौद्रम् वाक्यम् उवाच ह

Analysis

Word Lemma Parse
नारदः नारद pos=n,g=m,c=1,n=s
pos=i
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अग्रतः अग्रतस् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i