Original

राहुरग्रसदादित्यमपर्वणि विशां पते ।उल्का चाप्यपसव्यं तु पुरं कृत्वा व्यशीर्यत ॥ २६ ॥

Segmented

राहुः अग्रसद् आदित्यम् अपर्वणि विशाम् पते उल्का च अपि अपसव्यम् तु पुरम् कृत्वा व्यशीर्यत

Analysis

Word Lemma Parse
राहुः राहु pos=n,g=m,c=1,n=s
अग्रसद् ग्रस् pos=v,p=3,n=s,l=lan
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
अपर्वणि अपर्वन् pos=n,g=n,c=7,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
उल्का उल्का pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
अपसव्यम् अपसव्य pos=a,g=n,c=2,n=s
तु तु pos=i
पुरम् पुर pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
व्यशीर्यत विशृ pos=v,p=3,n=s,l=lan