Original

एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् ।अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत ॥ २५ ॥

Segmented

एवम् तेषु नर-अग्र्येषु निर्यत्सु गजसाह्वयात् अनभ्रे विद्युतः च आसन् भूमिः च समकम्पत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
नर नर pos=n,comp=y
अग्र्येषु अग्र्य pos=a,g=m,c=7,n=p
निर्यत्सु निरि pos=va,g=m,c=7,n=p,f=part
गजसाह्वयात् गजसाह्वय pos=n,g=n,c=5,n=s
अनभ्रे अनभ्र pos=a,g=n,c=7,n=s
विद्युतः विद्युत् pos=n,g=f,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
समकम्पत संकम्प् pos=v,p=3,n=s,l=lan