Original

एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम् ।कथयन्तः स्म कौन्तेया वनं जग्मुर्मनस्विनः ॥ २४ ॥

Segmented

एवम् आकार-लिङ्गैः ते व्यवसायम् मनः-गतम् कथयन्तः स्म कौन्तेया वनम् जग्मुः मनस्विनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आकार आकार pos=n,comp=y
लिङ्गैः लिङ्ग pos=n,g=n,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
मनः मनस् pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
कथयन्तः कथय् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
कौन्तेया कौन्तेय pos=n,g=m,c=1,n=p
वनम् वन pos=n,g=n,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p