Original

हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम् ।इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः ॥ २३ ॥

Segmented

हा हा गच्छन्ति नो नाथाः समवेक्षध्वम् ईदृशम् इति पौराः सु दुःख-आर्ताः क्रोशन्ति स्म समन्ततः

Analysis

Word Lemma Parse
हा हा pos=i
हा हा pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
नो मद् pos=n,g=,c=6,n=p
नाथाः नाथ pos=n,g=m,c=1,n=p
समवेक्षध्वम् समवेक्ष् pos=v,p=2,n=p,l=lot
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
इति इति pos=i
पौराः पौर pos=n,g=m,c=1,n=p
सु सु pos=i
दुःख दुःख pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
क्रोशन्ति क्रुश् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
समन्ततः समन्ततः pos=i