Original

हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा ।एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति ॥ २२ ॥

Segmented

हतेषु भारतेषु आजौ कुरूणाम् गुरवः तदा एवम् सामानि गास्यन्ति इति उक्त्वा धौम्यो ऽपि गच्छति

Analysis

Word Lemma Parse
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
भारतेषु भारत pos=n,g=m,c=7,n=p
आजौ आजि pos=n,g=m,c=7,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
गुरवः गुरु pos=n,g=m,c=1,n=p
तदा तदा pos=i
एवम् एवम् pos=i
सामानि सामन् pos=n,g=n,c=2,n=p
गास्यन्ति गा pos=v,p=3,n=p,l=lrt
इति इति pos=i
उक्त्वा वच् pos=vi
धौम्यो धौम्य pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat