Original

कृत्वा तु नैरृतान्दर्भान्धीरो धौम्यः पुरोहितः ।सामानि गायन्याम्यानि पुरतो याति भारत ॥ २१ ॥

Segmented

कृत्वा तु नैरृतान् दर्भान् धीरो धौम्यः पुरोहितः सामानि गायन् याम्यानि पुरतो याति भारत

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
तु तु pos=i
नैरृतान् नैरृत pos=a,g=m,c=2,n=p
दर्भान् दर्भ pos=n,g=m,c=2,n=p
धीरो धीर pos=a,g=m,c=1,n=s
धौम्यः धौम्य pos=n,g=m,c=1,n=s
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
सामानि सामन् pos=n,g=n,c=2,n=p
गायन् गा pos=va,g=m,c=1,n=s,f=part
याम्यानि याम्य pos=a,g=n,c=2,n=p
पुरतो पुरतस् pos=i
याति या pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s