Original

धौम्यश्चैव कथं क्षत्तर्द्रौपदी वा तपस्विनी ।श्रोतुमिच्छाम्यहं सर्वं तेषामङ्गविचेष्टितम् ॥ २ ॥

Segmented

धौम्यः च एव कथम् क्षत्तः द्रौपदी वा तपस्विनी श्रोतुम् इच्छामि अहम् सर्वम् तेषाम् अङ्ग-विचेष्टितम्

Analysis

Word Lemma Parse
धौम्यः धौम्य pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कथम् कथम् pos=i
क्षत्तः क्षत्तृ pos=n,g=,c=8,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
वा वा pos=i
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अङ्ग अङ्ग pos=n,comp=y
विचेष्टितम् विचेष्टित pos=n,g=n,c=2,n=s