Original

यत्कृतेऽहमिमां प्राप्ता तेषां वर्षे चतुर्दशे ।हतपत्यो हतसुता हतबन्धुजनप्रियाः ॥ १९ ॥

Segmented

यद्-कृते ऽहम् इमाम् प्राप्ता तेषाम् वर्षे चतुर्दशे हत-पतयः हत-सुत हत-बन्धु-जन-प्रियाः

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
कृते कृते pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
वर्षे वर्ष pos=n,g=m,c=7,n=s
चतुर्दशे चतुर्दश pos=a,g=m,c=7,n=s
हत हन् pos=va,comp=y,f=part
पतयः पति pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
सुत सुत pos=n,g=f,c=1,n=p
हत हन् pos=va,comp=y,f=part
बन्धु बन्धु pos=n,comp=y
जन जन pos=n,comp=y
प्रियाः प्रिय pos=a,g=f,c=1,n=p