Original

नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो ।पांसूपचितसर्वाङ्गो नकुलस्तेन गच्छति ॥ १७ ॥

Segmented

न अहम् मनांसि आददेयम् मार्गे स्त्रीणाम् इति प्रभो पांसु-उपचित-सर्व-अङ्गः नकुलः तेन गच्छति

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
मनांसि मनस् pos=n,g=n,c=2,n=p
आददेयम् आदा pos=v,p=1,n=s,l=vidhilin
मार्गे मार्ग pos=n,g=m,c=7,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
पांसु पांसु pos=n,comp=y
उपचित उपचि pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
तेन तेन pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat