Original

न मे कश्चिद्विजानीयान्मुखमद्येति भारत ।मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति ॥ १६ ॥

Segmented

न मे कश्चिद् विजानीयात् मुखम् अद्य इति भारत मुखम् आलिप्य तेन असौ सहदेवो ऽपि गच्छति

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
विजानीयात् विज्ञा pos=v,p=3,n=s,l=vidhilin
मुखम् मुख pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
आलिप्य आलिप् pos=vi
तेन तेन pos=i
असौ अदस् pos=n,g=m,c=1,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat