Original

असक्ताः सिकतास्तस्य यथा संप्रति भारत ।असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु ॥ १५ ॥

Segmented

असक्ताः सिकताः तस्य यथा संप्रति भारत असक्तम् शर-वर्षाणि तथा मोक्ष्यति शत्रुषु

Analysis

Word Lemma Parse
असक्ताः असक्त pos=a,g=f,c=1,n=p
सिकताः सिकता pos=n,g=f,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
यथा यथा pos=i
संप्रति सम्प्रति pos=i
भारत भारत pos=n,g=m,c=8,n=s
असक्तम् असक्त pos=a,g=n,c=1,n=s
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
तथा तथा pos=i
मोक्ष्यति मुच् pos=v,p=3,n=s,l=lrt
शत्रुषु शत्रु pos=n,g=m,c=7,n=p