Original

बाहू विशालौ कृत्वा तु तेन भीमोऽपि गच्छति ।बाहू दर्शयमानो हि बाहुद्रविणदर्पितः ।चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः ॥ १३ ॥

Segmented

बाहू विशालौ कृत्वा तु तेन भीमो ऽपि गच्छति बाहू दर्शयमानो हि बाहु-द्रविण-दर्पितः चिकीर्षन् कर्म शत्रुभ्यो बाहु-द्रव्य-अनुरूपात्

Analysis

Word Lemma Parse
बाहू बाहु pos=n,g=m,c=2,n=d
विशालौ विशाल pos=a,g=m,c=2,n=d
कृत्वा कृ pos=vi
तु तु pos=i
तेन तेन pos=i
भीमो भीम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
बाहू बाहु pos=n,g=m,c=2,n=d
दर्शयमानो दर्शय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
बाहु बाहु pos=n,comp=y
द्रविण द्रविण pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part
चिकीर्षन् चिकीर्ष् pos=va,g=m,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
शत्रुभ्यो शत्रु pos=n,g=m,c=4,n=p
बाहु बाहु pos=n,comp=y
द्रव्य द्रव्य pos=n,comp=y
अनुरूपात् अनुरूप pos=a,g=m,c=5,n=s