Original

यथा च भीमो व्रजति तन्मे निगदतः शृणु ।बाह्वोर्बले नास्ति समो ममेति भरतर्षभ ॥ १२ ॥

Segmented

यथा च भीमो व्रजति तत् मे निगदतः शृणु बाह्वोः बले न अस्ति समो मे इति भरत-ऋषभ

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
भीमो भीम pos=n,g=m,c=1,n=s
व्रजति व्रज् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
बाह्वोः बाहु pos=n,g=m,c=6,n=d
बले बल pos=n,g=n,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
समो सम pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s