Original

नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा ।स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः ॥ ११ ॥

Segmented

न अहम् जनम् निर्दहेयम् दृष्ट्वा घोरेण चक्षुषा स पिधाय मुखम् राजा तस्माद् गच्छति पाण्डवः

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जनम् जन pos=n,g=m,c=2,n=s
निर्दहेयम् निर्दह् pos=v,p=1,n=s,l=vidhilin
दृष्ट्वा दृश् pos=vi
घोरेण घोर pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
पिधाय पिधा pos=vi
मुखम् मुख pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s