Original

योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत ।निकृत्या क्रोधसंतप्तो नोन्मीलयति लोचने ॥ १० ॥

Segmented

यो ऽसौ राजा घृणी नित्यम् धार्तराष्ट्रेषु भारत निकृत्या क्रोध-संतप्तः न उन्मीलयति लोचने

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
घृणी घृणिन् pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
धार्तराष्ट्रेषु धार्तराष्ट्र pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
निकृत्या निकृति pos=n,g=f,c=3,n=s
क्रोध क्रोध pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
pos=i
उन्मीलयति उन्मीलय् pos=v,p=3,n=s,l=lat
लोचने लोचन pos=n,g=n,c=2,n=d