Original

धृतराष्ट्र उवाच ।कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः ।भीमसेनः सव्यसाची माद्रीपुत्रौ च तावुभौ ॥ १ ॥

Segmented

धृतराष्ट्र उवाच कथम् गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः भीमसेनः सव्यसाची माद्री-पुत्रौ च तौ उभौ

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d