Original

अयं हि वासोदय ईदृशानां मनस्विनां कौरव मा भवेद्वः ।अदीक्षितानामजिनानि यद्वद्बलीयसां पश्यत पाण्डवानाम् ॥ ९ ॥

Segmented

अयम् हि वास-उदयः ईदृशानाम् मनस्विनाम् कौरव मा भवेद् वः अ दीक्षितानाम् अजिनानि यद्वद् बलीयसाम् पश्यत पाण्डवानाम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
वास वास pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
ईदृशानाम् ईदृश pos=a,g=m,c=6,n=p
मनस्विनाम् मनस्विन् pos=a,g=m,c=6,n=p
कौरव कौरव pos=n,g=m,c=8,n=s
मा मा pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वः त्वद् pos=n,g=,c=6,n=p
pos=i
दीक्षितानाम् दीक्ष् pos=va,g=m,c=6,n=p,f=part
अजिनानि अजिन pos=n,g=n,c=2,n=p
यद्वद् यद्वत् pos=i
बलीयसाम् बलीयस् pos=a,g=m,c=6,n=p
पश्यत पश् pos=v,p=2,n=p,l=lot
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p