Original

न सन्ति लोकेषु पुमांस ईदृशा इत्येव ये भावितबुद्धयः सदा ।ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा विपर्यये षण्ढतिला इवाफलाः ॥ ८ ॥

Segmented

न सन्ति लोकेषु पुमांस ईदृशा इति एव ये भावित-बुद्धयः सदा ज्ञास्यन्ति ते ऽऽत्मानम् इमे ऽद्य पाण्डवा विपर्यये षण्ढतिला इव अफलाः

Analysis

Word Lemma Parse
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
लोकेषु लोक pos=n,g=m,c=7,n=p
पुमांस पुंस् pos=n,g=m,c=1,n=p
ईदृशा ईदृश pos=a,g=m,c=1,n=p
इति इति pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
भावित भावय् pos=va,comp=y,f=part
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p
सदा सदा pos=i
ज्ञास्यन्ति ज्ञा pos=v,p=3,n=p,l=lrt
ते तद् pos=n,g=m,c=1,n=p
ऽऽत्मानम् आत्मन् pos=n,g=m,c=2,n=s
इमे इदम् pos=n,g=m,c=1,n=p
ऽद्य अद्य pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
विपर्यये विपर्यय pos=n,g=m,c=7,n=s
षण्ढतिला षण्ढतिल pos=n,g=m,c=1,n=p
इव इव pos=i
अफलाः अफल pos=a,g=m,c=1,n=p