Original

चित्रान्संनाहानवमुञ्चन्तु चैषां वासांसि दिव्यानि च भानुमन्ति ।निवास्यन्तां रुरुचर्माणि सर्वे यथा ग्लहं सौबलस्याभ्युपेताः ॥ ७ ॥

Segmented

चित्रान् संनाहान् अवमुञ्चन्तु च एषाम् वासांसि दिव्यानि च भानुमन्ति निवास्यन्ताम् रुरु-चर्माणि सर्वे यथा ग्लहम् सौबलस्य अभ्युपेताः

Analysis

Word Lemma Parse
चित्रान् चित्र pos=a,g=m,c=2,n=p
संनाहान् संनाह pos=n,g=m,c=2,n=p
अवमुञ्चन्तु अवमुच् pos=v,p=3,n=p,l=lot
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
pos=i
भानुमन्ति भानुमत् pos=a,g=n,c=2,n=p
निवास्यन्ताम् निवासय् pos=v,p=3,n=p,l=lot
रुरु रुरु pos=n,comp=y
चर्माणि चर्मन् pos=n,g=n,c=2,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यथा यथा pos=i
ग्लहम् ग्लह pos=n,g=m,c=2,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
अभ्युपेताः अभ्युपे pos=va,g=m,c=1,n=p,f=part