Original

बलेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः ।ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः ॥ ६ ॥

Segmented

बलेन मत्ता ये ते स्म धार्तराष्ट्रान् प्रहासिषुः ते निर्जिता हृत-धनाः वनम् एष्यन्ति पाण्डवाः

Analysis

Word Lemma Parse
बलेन बल pos=n,g=n,c=3,n=s
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
प्रहासिषुः प्रहा pos=v,p=3,n=p,l=lun_unaug
ते तद् pos=n,g=m,c=1,n=p
निर्जिता निर्जि pos=va,g=m,c=1,n=p,f=part
हृत हृ pos=va,comp=y,f=part
धनाः धन pos=n,g=m,c=1,n=p
वनम् वन pos=n,g=n,c=2,n=s
एष्यन्ति pos=v,p=3,n=p,l=lrt
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p