Original

नरकं पातिताः पार्था दीर्घकालमनन्तकम् ।सुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः ॥ ५ ॥

Segmented

नरकम् पातिताः पार्था दीर्घ-कालम् अनन्तकम् सुखात् च हीना राज्यात् च विनष्टाः शाश्वतीः समाः

Analysis

Word Lemma Parse
नरकम् नरक pos=n,g=n,c=2,n=s
पातिताः पातय् pos=va,g=m,c=1,n=p,f=part
पार्था पार्थ pos=n,g=m,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
अनन्तकम् अनन्तक pos=a,g=m,c=2,n=s
सुखात् सुख pos=n,g=n,c=5,n=s
pos=i
हीना हा pos=va,g=m,c=1,n=p,f=part
राज्यात् राज्य pos=n,g=n,c=5,n=s
pos=i
विनष्टाः विनश् pos=va,g=m,c=1,n=p,f=part
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p