Original

निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् ।निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव ॥ ४५ ॥

Segmented

निदेशाद् धर्मराजस्य द्रौपद्याः पदवीम् चरन् निर्धार्तराष्ट्राम् पृथिवीम् कर्तास्मि नचिराद् इव

Analysis

Word Lemma Parse
निदेशाद् निदेश pos=n,g=m,c=5,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
निर्धार्तराष्ट्राम् निर्धार्तराष्ट्र pos=a,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
नचिराद् नचिरात् pos=i
इव इव pos=i