Original

तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालचोदितान् ।दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् ॥ ४४ ॥

Segmented

तान् धार्तराष्ट्रान् दुर्वृत्तान् मुमूर्षून् काल-चोदितान् दर्शयिष्यामि भूयिष्ठम् अहम् वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
दुर्वृत्तान् दुर्वृत्त pos=a,g=m,c=2,n=p
मुमूर्षून् मुमूर्षु pos=a,g=m,c=2,n=p
काल काल pos=n,comp=y
चोदितान् चोदय् pos=va,g=m,c=2,n=p,f=part
दर्शयिष्यामि दर्शय् pos=v,p=1,n=s,l=lrt
भूयिष्ठम् भूयिष्ठ pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s