Original

सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः ।यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये ॥ ४३ ॥

Segmented

सुता इयम् यज्ञसेनस्य द्यूते ऽस्मिन् धृतराष्ट्र-जैः यैः वाचः श्राविता रूक्षाः स्थितैः दुर्योधन-प्रिये

Analysis

Word Lemma Parse
सुता सुता pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
यज्ञसेनस्य यज्ञसेन pos=n,g=m,c=6,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
यैः यद् pos=n,g=m,c=3,n=p
वाचः वाच् pos=n,g=f,c=1,n=p
श्राविता श्रावय् pos=va,g=f,c=1,n=p,f=part
रूक्षाः रूक्ष pos=a,g=f,c=1,n=p
स्थितैः स्था pos=va,g=m,c=3,n=p,f=part
दुर्योधन दुर्योधन pos=n,comp=y
प्रिये प्रिय pos=a,g=n,c=7,n=s