Original

सहदेववचः श्रुत्वा नकुलोऽपि विशां पते ।दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ॥ ४२ ॥

Segmented

सहदेव-वचः श्रुत्वा नकुलो ऽपि विशाम् पते दर्शनीयतमो नॄणाम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
सहदेव सहदेव pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नकुलो नकुल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
दर्शनीयतमो दर्शनीयतम pos=a,g=m,c=1,n=s
नॄणाम् नृ pos=n,g=,c=6,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan