Original

यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् ।कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः ॥ ४० ॥

Segmented

यथा च एव उक्तवान् भीमः त्वा उद्दिश्य स बान्धवम् कर्ता अहम् कर्मणः तस्य कुरु कार्याणि सर्वशः

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
एव एव pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कार्याणि कार्य pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i