Original

अद्य देवाः संप्रयाताः समैर्वर्त्मभिरस्थलैः ।गुणज्येष्ठास्तथा ज्येष्ठा भूयांसो यद्वयं परैः ॥ ४ ॥

Segmented

अद्य देवाः सम्प्रयाताः समैः वर्त्मभिः अ स्थलैः गुण-ज्येष्ठाः तथा ज्येष्ठा भूयांसो यद् वयम् परैः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
देवाः देव pos=n,g=m,c=1,n=p
सम्प्रयाताः सम्प्रया pos=va,g=m,c=1,n=p,f=part
समैः सम pos=n,g=n,c=3,n=p
वर्त्मभिः वर्त्मन् pos=n,g=n,c=3,n=p
pos=i
स्थलैः स्थल pos=n,g=n,c=3,n=p
गुण गुण pos=n,comp=y
ज्येष्ठाः ज्येष्ठ pos=a,g=m,c=1,n=p
तथा तथा pos=i
ज्येष्ठा ज्येष्ठ pos=a,g=m,c=1,n=p
भूयांसो भूयस् pos=a,g=m,c=1,n=p
यद् यत् pos=i
वयम् मद् pos=n,g=,c=1,n=p
परैः पर pos=n,g=m,c=3,n=p