Original

अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर ।नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः ॥ ३९ ॥

Segmented

अक्षान् यान् मन्यसे मूढ गान्धाराणाम् यशः-हरैः न एते ऽक्षा निशिता बाणाः त्वया एते समरे वृताः

Analysis

Word Lemma Parse
अक्षान् अक्ष pos=n,g=m,c=2,n=p
यान् यद् pos=n,g=m,c=2,n=p
मन्यसे मन् pos=v,p=2,n=s,l=lat
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
गान्धाराणाम् गान्धार pos=n,g=m,c=6,n=p
यशः यशस् pos=n,comp=y
हरैः हर pos=a,g=m,c=8,n=s
pos=i
एते एतद् pos=n,g=m,c=1,n=p
ऽक्षा अक्ष pos=n,g=m,c=1,n=p
निशिता निशा pos=va,g=m,c=1,n=p,f=part
बाणाः बाण pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
एते एतद् pos=n,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
वृताः वृ pos=va,g=m,c=1,n=p,f=part