Original

सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत् ।क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः ॥ ३८ ॥

Segmented

सौबलस्य वधम् प्रेप्सुः इदम् वचनम् अब्रवीत् क्रोध-संरक्त-नयनः निःश्वसन्न् इव पन्नगः

Analysis

Word Lemma Parse
सौबलस्य सौबल pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
निःश्वसन्न् निःश्वस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पन्नगः पन्नग pos=n,g=m,c=1,n=s